ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 5
ऋषिः - नाभाकः काण्वः अर्चानाना वा
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठयथा॑ । वा॒म् । अत्रिः॑ । अ॒श्वि॒ना॒ । गीः॒ऽभिः । विप्रः॑ । अजो॑हवीत् । नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् । नासत्या सोमपीतये नभन्तामन्यके समे ॥
स्वर रहित पद पाठयथा । वाम् । अत्रिः । अश्विना । गीःऽभिः । विप्रः । अजोहवीत् । नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥ ८.४२.५
ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 5
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 5
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 5
विषय - N/A
पदार्थ -
(नासत्या) हे असत्यरहित (अश्विना) अश्वयुक्त राजवर्ग ! (अत्रिः) रक्षारहित (विप्रः) मेधावी (यथा) जैसे (वाम्) आपको (सोमपीतये) समस्त पदार्थों की रक्षा के लिये (अजोहवीत्) बुलाते हैं, तद्वत् अन्य भी आपको बुलाया करें, जिससे (समे) समस्त (अन्यके+नभन्ताम्) शत्रु और विघ्न नष्ट होवें ॥५ ॥
भावार्थ - राजा और राज्य-कर्मचारियों को उचित है कि विद्वान्, मूर्ख, धनी, गरीब और असहाय आदि सर्व प्रकार के मनुष्यों की पूरी रक्षा करें, जिससे कोई विघ्न न रहने पावे ॥५ ॥
इस भाष्य को एडिट करें