ऋग्वेद - मण्डल 8/ सूक्त 46/ मन्त्र 2
त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् । वि॒द्म दा॒तारं॑ रयी॒णाम् ॥
स्वर सहित पद पाठत्वाम् । हि । स॒त्यम् । अ॒द्रि॒ऽवः॒ । वि॒द्म । दा॒तार॑म् । इ॒षाम् । वि॒द्म । दा॒तार॑म् । र॒यी॒णाम् ॥
स्वर रहित मन्त्र
त्वां हि सत्यमद्रिवो विद्म दातारमिषाम् । विद्म दातारं रयीणाम् ॥
स्वर रहित पद पाठत्वाम् । हि । सत्यम् । अद्रिऽवः । विद्म । दातारम् । इषाम् । विद्म । दातारम् । रयीणाम् ॥ ८.४६.२
ऋग्वेद - मण्डल » 8; सूक्त » 46; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 1; मन्त्र » 2
विषय - N/A
पदार्थ -
(अद्रिवः) हे महादण्डधारिन् ईश ! (सत्यम्) इसमें सन्देह नहीं कि (त्वाम्+हि) तुझको (इषाम्+दातारम्) अन्नों का दाता (विद्म) हम जानते हैं और (रयीणाम्+दातारम्) सम्पत्तियों का दाता तुझको (विद्म) जानते हैं ॥२ ॥
भावार्थ - अन्नों और धनों का अधिपति और दाता ईश्वर को मान उसी की उपासना करो ॥२ ॥
इस भाष्य को एडिट करें