Loading...
ऋग्वेद मण्डल - 8 के सूक्त 80 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 80/ मन्त्र 10
    ऋषिः - एकद्यूर्नौधसः देवता - देवाः छन्दः - त्रिष्टुप् स्वरः - षड्जः

    अवी॑वृधद्वो अमृता॒ अम॑न्दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः । तस्मा॑ उ॒ राध॑: कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

    स्वर सहित पद पाठ

    अवी॑वृधत् । वः॒ । अ॒मृ॒ताः॒ । अम॑न्दीत् । ए॒क॒ऽद्यूः । दे॒वाः॒ । उ॒त । याः । च॒ । दे॒वीः॒ । तस्मै॑ । ऊँ॒ इति॑ । राधः॑ । कृ॒णु॒त॒ । प्र॒ऽश॒स्तम् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥


    स्वर रहित मन्त्र

    अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः । तस्मा उ राध: कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥

    स्वर रहित पद पाठ

    अवीवृधत् । वः । अमृताः । अमन्दीत् । एकऽद्यूः । देवाः । उत । याः । च । देवीः । तस्मै । ऊँ इति । राधः । कृणुत । प्रऽशस्तम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥ ८.८०.१०

    ऋग्वेद - मण्डल » 8; सूक्त » 80; मन्त्र » 10
    अष्टक » 6; अध्याय » 5; वर्ग » 36; मन्त्र » 5

    पदार्थ -
    (अमृताः) हे मरणरहित (देवाः) दिव्यगुणसहित पुरुषो ! (वः) आपको (उत) और (याः+च+देवीः) जो आप लोगों की स्त्रियाँ हैं, उनको भी (एकद्यूः) दैनिक यज्ञकर्ता सदा (अवीवृधत्) बढ़ाते और (अमन्दीत्) आनन्दित करते हैं, अतः (तस्मै+उ) उसको (प्रशस्तम्+राधः) प्रशस्त धन विज्ञान आदि दो और (धियावसुः) हृदयज्ञान और क्रिया में निवासी परमेश्वर हमारे निकट (मक्षू) शीघ्र और (प्रातः) प्रातःकाल ही (जगम्यात्) आवे ॥१० ॥

    इस भाष्य को एडिट करें
    Top