Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1096
ऋषिः - ऋणंचयो राजर्षिः देवता - पवमानः सोमः छन्दः - यवमध्या गायत्री स्वरः - षड्जः काण्ड नाम -
2

स꣡ सु꣢न्वे꣣ यो꣡ वसू꣢꣯नां꣣ यो꣢ रा꣣या꣡मा꣢ने꣣ता꣡ य इडा꣢꣯नाम् । सो꣢मो꣣ यः꣡ सु꣢क्षिती꣣ना꣢म् ॥१०९६॥

स्वर सहित पद पाठ

सः꣢ । सु꣣न्वे । यः꣡ । व꣡सू꣢꣯नाम् । यः । रा꣡या꣢म् । आ꣣नेता꣢ । आ꣣ । नेता꣢ । यः । इ꣡डा꣢꣯नाम् । सो꣡मः꣢꣯ । यः । सु꣣क्षितीना꣢म् । सु꣣ । क्षितीना꣢म् ॥१०९६॥


स्वर रहित मन्त्र

स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । सोमो यः सुक्षितीनाम् ॥१०९६॥


स्वर रहित पद पाठ

सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आनेता । आ । नेता । यः । इडानाम् । सोमः । यः । सुक्षितीनाम् । सु । क्षितीनाम् ॥१०९६॥

सामवेद - मन्त्र संख्या : 1096
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment

भावार्थ - परमात्म्याशिवाय दुसरा कोणी चांदी, सोने, भूमी, अंतरिक्ष, नदी, समुद्र, अग्नी, वायू, जल, विद्युत, सूर्य, वृक्ष, वनस्पती, मनुष्य, गाय, घोडे इत्यादी जड-चेतन पदार्थांचा वेदविद्या, सत्य, अहिंसा इत्यादी गुणांना व धार्मिक जनांना उत्पन्न करणारा असू शकतो? यामुळे त्याची आम्ही कृतज्ञतापूर्वक प्रशंसा, वंदना व पूजा केली पाहिजे. ॥१॥

इस भाष्य को एडिट करें
Top