Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1096
    ऋषिः - ऋणंचयो राजर्षिः देवता - पवमानः सोमः छन्दः - यवमध्या गायत्री स्वरः - षड्जः काण्ड नाम -
    25

    स꣡ सु꣢न्वे꣣ यो꣡ वसू꣢꣯नां꣣ यो꣢ रा꣣या꣡मा꣢ने꣣ता꣡ य इडा꣢꣯नाम् । सो꣢मो꣣ यः꣡ सु꣢क्षिती꣣ना꣢म् ॥१०९६॥

    स्वर सहित पद पाठ

    सः꣢ । सु꣣न्वे । यः꣡ । व꣡सू꣢꣯नाम् । यः । रा꣡या꣢म् । आ꣣नेता꣢ । आ꣣ । नेता꣢ । यः । इ꣡डा꣢꣯नाम् । सो꣡मः꣢꣯ । यः । सु꣣क्षितीना꣢म् । सु꣣ । क्षितीना꣢म् ॥१०९६॥


    स्वर रहित मन्त्र

    स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । सोमो यः सुक्षितीनाम् ॥१०९६॥


    स्वर रहित पद पाठ

    सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आनेता । आ । नेता । यः । इडानाम् । सोमः । यः । सुक्षितीनाम् । सु । क्षितीनाम् ॥१०९६॥

    सामवेद - मन्त्र संख्या : 1096
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में क्रमाङ्क ५८२ पर परमात्मा के विषय में व्याख्यात हो चुकी है। यहाँ भी वही विषय वर्णित है।

    पदार्थ

    (सः सोमः) वह सर्वान्तर्यामी परमेश्वर (सुन्वे) सब जगत् को उत्पन्न करता है, (यः) जो (रायाम्) विद्या, आरोग्य, सत्य, अहिंसा, न्याय, वैराग्य आदि धनों का, (यः) जो (इडानाम्) गायों और भूमियों का, (यः) और जो (सुक्षितीनाम्) जिनमें उत्कृष्ट मनुष्य निवास करते हैं, उन राष्ट्रों का (आनेता) लानेवाला है ॥१॥

    भावार्थ

    परमात्मा के अतिरिक्त दूसरा कौन चाँदी, सोना, भूमि, अन्तरिक्ष, नदी, समुद्र, अग्नि, वायु, जल, विद्युत्, सूर्य, वृक्ष, वनस्पति, मनुष्य, गाय, घोड़े आदि जड़-चेतन पदार्थों का, वेदविद्या, सत्य, अहिंसा आदि गुणों का और धार्मिक जनों का उत्पन्न करनेवाला हो सकता है ? इस कारण उसकी हमें कृतज्ञतापूर्वक प्रशंसा, वन्दना और पूजा करनी चाहिए ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ५८२)

    विशेष

    ऋषिः—ऋणञ्चयः (तीनों ऋण चुकाने वाला)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ५८२ संख्या पर मन्त्रार्थ द्रष्टव्य है।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [५८२] पृ० २९३।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ५८२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि स एव विषयो वर्ण्यते।

    पदार्थः

    (सः सोमः) असौ सर्वान्तर्यामी परमेश्वरः (सुन्वे) सुनुते उत्पादयति सर्वं जगत्। [षुञ् अभिषवे, स्वादिः, ‘सुनुते’ इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ अ० ७।१।४१ इति तलोपे यणि रूपम्।] कीदृशः असौ ? (यः वसूनाम्) हिरण्यादिधनानाम्, (यः रायाम्)विद्यारोग्यसत्याहिंसान्यायवैराग्यादि- धनानाम्, (यः इडानाम्) धेनूनां भूमीनां च, (यः सुक्षितीनाम्)। शोभनाः क्षितयो मनुष्या येषु तेषां राष्ट्राणां च। [‘नञ्सुभ्याम्’ अ० ६।२।१७२ इत्यनेन बहुव्रीहौ सोः परमुत्तरपदमन्तोदात्तम्।] (आनेता) प्रापयिता भवति ॥१॥

    भावार्थः

    परमात्मानमतिरिच्य कोऽन्यो रजतहिरण्य-भूम्यन्तरिक्षसरित्समुद्राग्निवायुजलविद्युत्सूर्य-वृक्षवनस्पतिमनुष्यधेनुतुरगादिजडचेतनपदार्थानां वेदविद्यासत्याहिंसादिगुणानां धार्मिकजनानां चोत्पादयिता भवेदिति सोऽस्माभिः कृतज्ञतया प्रशंसनीयो वन्दनीयः पूजनीयश्च ॥१॥

    टिप्पणीः

    १. ऋ० ९।१०८।१३, साम० ५८२।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    God, Who is the Bestower of riches, milch-kine, foods and houses where in dwell our handsome children, is realised by the worshippers.

    Translator Comment

    See Verse 582.

    इस भाष्य को एडिट करें

    Meaning

    That Soma which is the generator, harbinger and ruler guide of all forms of wealth, honour and excellence, lands, knowledge and awareness, and of happy homes is thus realised in its divine manifestation. (Rg. 9-108-13)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (यः वसूनाम्) જે નિવાસ સાધનોના (यः रायाम्) જે રમણીય ભોગોના (यः इडानाम्) જે વાણીઓના (यः सुक्षितीनाम्) જે સુંદર આત્મભૂમિઓના (आनेता) સમગ્રરૂપથી પ્રાપ્ત કરાવનાર છે. (सः सोमः) તે શાન્તરૂપ પરમાત્માને સાક્ષાત્ કરી શકાય છે. (૫)

     

    भावार्थ

    ભાવાર્થ : શાન્તરૂપ પરમાત્મા અમારા સમસ્ત નિવાસ સાધનો શરીર, ઇન્દ્રિયો, રમણીય ભોગો, ઉત્તમ વાણીઓ અને શ્રેષ્ઠ આત્મભૂમિઓને પ્રાપ્ત કરાવનાર છે, તેનો સાક્ષાત્ કરવો જોઈએ. (૫)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमात्म्याशिवाय दुसरा कोणी चांदी, सोने, भूमी, अंतरिक्ष, नदी, समुद्र, अग्नी, वायू, जल, विद्युत, सूर्य, वृक्ष, वनस्पती, मनुष्य, गाय, घोडे इत्यादी जड-चेतन पदार्थांचा वेदविद्या, सत्य, अहिंसा इत्यादी गुणांना व धार्मिक जनांना उत्पन्न करणारा असू शकतो? यामुळे त्याची आम्ही कृतज्ञतापूर्वक प्रशंसा, वंदना व पूजा केली पाहिजे. ॥१॥

    इस भाष्य को एडिट करें
    Top