Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 121
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

य꣣ज्ञ꣡ इन्द्र꣢꣯मवर्धय꣣द्य꣢꣫द्भूमिं꣣ व्य꣡व꣢र्तयत् । च꣣क्राण꣡ ओ꣢प꣣शं꣢ दि꣣वि꣢ ॥१२१॥

स्वर सहित पद पाठ

य꣣ज्ञः꣢ । इ꣡न्द्र꣢꣯म् । अ꣣वर्धयत् । य꣢त् । भू꣡मि꣢म् । व्य꣡व꣢꣯र्तयत् । वि꣣ । अ꣡व꣢꣯र्तयत् । च꣣क्राणः꣢ । ओपश꣢म् । ओ꣣प । श꣢म् । दि꣣वि꣢ ॥१२१॥


स्वर रहित मन्त्र

यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । चक्राण ओपशं दिवि ॥१२१॥


स्वर रहित पद पाठ

यज्ञः । इन्द्रम् । अवर्धयत् । यत् । भूमिम् । व्यवर्तयत् । वि । अवर्तयत् । चक्राणः । ओपशम् । ओप । शम् । दिवि ॥१२१॥

सामवेद - मन्त्र संख्या : 121
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment

भावार्थ - परमेश्वर यज्ञाचे आदर्शरूप आहे. त्याने केलेल्या यज्ञाचे हे उदाहरण आहे, की तो द्युलोकात महान मुकुटमणी सूर्याला संस्थापित करून त्याच्या चारही बाजूंनी भूमीला अंडाकार मार्गाने चक्ररूपाने फिरवीत आहे, त्यामुळेच सहा ऋतूंचे चक्र चालते. ॥७॥

इस भाष्य को एडिट करें
Top