Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1315
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - द्विपदा विराट् स्वरः - पञ्चमः काण्ड नाम -
1

प꣡रि꣢ स्वा꣣न꣡श्चक्ष꣢꣯से देव꣣मा꣡द꣢नः꣣ क्र꣢तु꣣रि꣡न्दु꣢र्विचक्ष꣣णः꣢ ॥१३१५

स्वर सहित पद पाठ

प꣡रि꣢꣯ । स्वा꣣नः꣢ । च꣡क्ष꣢꣯से । दे꣣वमा꣡द꣢नः । दे꣣व । मा꣡द꣢꣯नः । क्र꣡तुः꣢꣯ । इ꣡न्दुः꣢꣯ । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥१३१५॥


स्वर रहित मन्त्र

परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥१३१५


स्वर रहित पद पाठ

परि । स्वानः । चक्षसे । देवमादनः । देव । मादनः । क्रतुः । इन्दुः । विचक्षणः । वि । चक्षणः ॥१३१५॥

सामवेद - मन्त्र संख्या : 1315
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 9; सूक्त » 2; मन्त्र » 3
Acknowledgment

भावार्थ - परमात्म्याचा साक्षात्कार करून आम्हीही त्याच्याप्रमाणे इतरांना आनंदित करणारे, कर्मयोगी, विवेक दृष्टीने संपन्न, तेजस्वी व परोपकारी बनावे. ॥३॥

इस भाष्य को एडिट करें
Top