Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1339
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
बृ꣣ह꣢꣫न्निदि꣣ध्म꣡ ए꣢षां꣣ भू꣡रि꣢ श꣣स्त्रं꣢ पृ꣣थुः꣡ स्वरुः꣢꣯ । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३३९॥
स्वर सहित पद पाठबृह꣢न् । इत् । इ꣣ध्मः꣢ । ए꣣षाम् । भू꣡रि꣢꣯ । श꣣स्त्र꣢म् । पृ꣣थुः꣢ । स्व꣡रुः꣢꣯ । ये꣡षा꣢꣯म् । इ꣡न्द्रः꣢꣯ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ ॥१३३९॥
स्वर रहित मन्त्र
बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः । येषामिन्द्रो युवा सखा ॥१३३९॥
स्वर रहित पद पाठ
बृहन् । इत् । इध्मः । एषाम् । भूरि । शस्त्रम् । पृथुः । स्वरुः । येषाम् । इन्द्रः । युवा । सखा । स । खा ॥१३३९॥
सामवेद - मन्त्र संख्या : 1339
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 1; मन्त्र » 2
Acknowledgment
भावार्थ - परमेश्वराचे उपासक व श्रेष्ठ राजाला राजसिंहासनावर बसविणारे लोक यशस्वी, विजयी, यज्ञपरायण बनतात. ॥२॥
इस भाष्य को एडिट करें