Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 145
ऋषिः - श्रुतकक्षः आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
5
अ꣡पा꣢दु शि꣣प्र्य꣡न्ध꣢सः सु꣣द꣡क्ष꣢स्य प्रहो꣣षि꣡णः꣢ । इ꣢न्द्रो꣣रि꣢न्द्रो꣣ य꣡वा꣢शिरः ॥१४५॥
स्वर सहित पद पाठअ꣡पा꣢꣯त् । उ꣣ । शिप्री꣢ । अ꣡न्ध꣢꣯सः । सु꣣द꣡क्ष꣢स्य । सु꣣ । द꣡क्ष꣢꣯स्य । प्र꣣होषि꣡णः꣢ । प्र꣣ । होषि꣡णः꣢ । इ꣢न्दोः꣢꣯ । इन्द्रः꣢꣯ । य꣡वा꣢꣯शिरः । य꣡व꣢꣯ । आ꣣शिरः ॥१४५॥
स्वर रहित मन्त्र
अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः । इन्द्रोरिन्द्रो यवाशिरः ॥१४५॥
स्वर रहित पद पाठ
अपात् । उ । शिप्री । अन्धसः । सुदक्षस्य । सु । दक्षस्य । प्रहोषिणः । प्र । होषिणः । इन्दोः । इन्द्रः । यवाशिरः । यव । आशिरः ॥१४५॥
सामवेद - मन्त्र संख्या : 145
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment
भावार्थ - जसा राजा प्रजेचा कररूपी उपहार व सूर्यभूमंडलाच्या जलरूपी उपहाराचा स्वीकार करतो, तसेच परमात्मा उपासकांच्या ज्ञानकर्ममय भक्तिरसाच्या उपहाराला प्रेमपूर्वक स्वीकारतो ॥१॥
टिप्पणी -
या मंत्रात व्याख्येमध्ये सायणाचार्याने जो ‘सुदक्ष’ शब्दाने सुदक्ष नावाच्या ऋषीचे ग्रहण केलेले आहे ते अन्य भाष्यकारांच्या विरुद्ध असल्यामुळेही खंडित होते, कारण ‘सुदक्ष’चा अर्थ विवरणकर माधवने ‘चांगल्या प्रकारे उत्साहित’ व भरत स्वामीने ‘अतिशय बलवान’ केलेला आहे. या प्रकारे प्रसिद्धार्थक शब्दांना ही नावे मानल्यास वेदांचे सर्व सुबन्त पद एखाद्या ऋषी किंवा राजाच्या नावे होतील ॥