Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1462
ऋषिः - विश्वामित्रो गाथिनः देवता - सविता छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

त꣡त्स꣢वि꣣तु꣡र्व꣢꣯रेण्यं꣣ भ꣡र्गो꣢ दे꣣व꣡स्य꣢ धीमहि । धि꣢यो꣣ यो꣡ नः꣢ प्रचो꣣द꣡या꣢त् ॥१४६२॥

स्वर सहित पद पाठ

त꣢त् । स꣣वितुः꣢ । व꣡रे꣢꣯ण्यम् । भ꣡र्गः꣢꣯ । दे꣣व꣡स्य꣢ । धी꣣महि । धि꣡यः꣢꣯ । यः । नः꣣ । प्रचोद꣡या꣢त् । प्र꣣ । चोद꣡या꣢त् ॥१४६२॥


स्वर रहित मन्त्र

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥१४६२॥


स्वर रहित पद पाठ

तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि । धियः । यः । नः । प्रचोदयात् । प्र । चोदयात् ॥१४६२॥

सामवेद - मन्त्र संख्या : 1462
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment

भावार्थ - सकल जगाचा स्रष्टा, सूर्याप्रमाणे सर्वांच्या अंत:करणाला प्रकाशित करणारा, सर्वांतर्यामी परमेश्वराच्या तेजाचे ध्यान व धारण करण्याने तो उपासकाच्या बुद्धी व क्रियांना सन्मार्गात प्रेरित करून त्याला सुखी करतो. ॥१॥

इस भाष्य को एडिट करें
Top