Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 16
ऋषिः - मेधातिथिः काण्वः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
4
प्र꣢ति꣣ त्यं꣡ चारु꣢꣯मध्व꣣रं꣡ गो꣢पी꣣था꣢य꣣ प्र꣡ हू꣢यसे । म꣣रु꣡द्भि꣢रग्न꣣ आ꣡ ग꣢हि ॥१६॥
स्वर सहित पद पाठप्र꣡ति꣢꣯ । त्यम् । चा꣡रु꣢꣯म् । अ꣣ध्वर꣢म् । गो꣣पीथा꣡य꣢ । प्र । हू꣣यसे । मरु꣡द्भिः꣢ । अ꣣ग्ने । आ꣢ । ग꣣हि ॥१६॥
स्वर रहित मन्त्र
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि ॥१६॥
स्वर रहित पद पाठ
प्रति । त्यम् । चारुम् । अध्वरम् । गोपीथाय । प्र । हूयसे । मरुद्भिः । अग्ने । आ । गहि ॥१६॥
सामवेद - मन्त्र संख्या : 16
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment
भावार्थ - हे परमात्मा! जसा पवनयुक्त प्रज्वलित यज्ञाग्नी नाना प्रकारच्या ज्वालांनी नृत्य केल्याप्रमाणे यज्ञवेदीत आमच्या समोर उपस्थित होतो, तसेच आमच्या प्राणायामरूपी पवनाद्वारे प्रज्वलित केलेला तू आमच्या जीवनयज्ञात किंवा उपासनायज्ञात ये व मन, वाणी, चक्षू इत्यादी इंद्रियांना विषयापासून निरंतर वाचव व आमच्या श्रद्धारसाचे प्रसन्नतेने पान कर ॥६॥
इस भाष्य को एडिट करें