Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 17
ऋषिः - शुनः शेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
1

अ꣢श्वं꣣ न꣢ त्वा꣣ वा꣡र꣢वन्तं व꣣न्द꣡ध्या꣢ अ꣣ग्निं꣡ नमो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तमध्व꣣रा꣡णा꣢म् ॥१७॥

स्वर सहित पद पाठ

अ꣡श्व꣢꣯म् । न । त्वा꣣ । वा꣡र꣢꣯वन्तम् व꣣न्द꣡ध्यै꣢ । अ꣣ग्नि꣢म् न꣡मो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तम् । स꣣म् । रा꣡ज꣢꣯न्तम् । अ꣣ध्वरा꣡णा꣢म् ॥१७॥


स्वर रहित मन्त्र

अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणाम् ॥१७॥


स्वर रहित पद पाठ

अश्वम् । न । त्वा । वारवन्तम् वन्दध्यै । अग्निम् नमोभिः । सम्राजन्तम् । सम् । राजन्तम् । अध्वराणाम् ॥१७॥

सामवेद - मन्त्र संख्या : 17
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

भावार्थ - घोडा जसा केसांद्वारे डास, मच्छर इत्यादींचे निवारण करतो, तसेच परमेश्वर आपल्या निवारण सामर्थ्याने विपत्तींचे निवारण करतो. जसे सम्राटाचे आपल्या राज्यात सर्वांवर प्रभुत्व असते, तसेच परमात्मा विविध यज्ञांचा राजा आहे. त्यासाठी सर्वांनी ध्यान-यज्ञात श्रद्धापूर्वक त्याला आळवावे ॥७॥

इस भाष्य को एडिट करें
Top