Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 160
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

सु꣣रूपकृत्नु꣢मू꣣त꣡ये꣢ सु꣣दु꣡घा꣢मिव गो꣣दु꣡हे꣢ । जु꣣हूम꣢सि꣣ द्य꣡वि꣢द्यवि ॥१६०॥

स्वर सहित पद पाठ

सु꣣रूपकृत्नुम् । सु꣣रूप । कृत्नु꣢म् । ऊ꣣त꣡ये꣢ । सु꣣दु꣡घा꣢म् । सु꣣ । दु꣡घा꣢꣯म् । इ꣣व गोदु꣡हे꣢ । गो꣣ । दु꣡हे꣢꣯ । जु꣣हूम꣡सि꣣ । द्य꣡वि꣢꣯द्यवि । द्य꣡वि꣢꣯ । द्य꣣वि ॥१६०॥


स्वर रहित मन्त्र

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । जुहूमसि द्यविद्यवि ॥१६०॥


स्वर रहित पद पाठ

सुरूपकृत्नुम् । सुरूप । कृत्नुम् । ऊतये । सुदुघाम् । सु । दुघाम् । इव गोदुहे । गो । दुहे । जुहूमसि । द्यविद्यवि । द्यवि । द्यवि ॥१६०॥

सामवेद - मन्त्र संख्या : 160
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment

भावार्थ - जसे, दुधाची इच्छा बाळगणारे लोक, दूध प्राप्त करण्यासाठी दुधारू गाईजवळ जातात, तसेच उपासक लोकांनी उपासनाजन्य आनंदाच्या प्राप्तीसाठी परमात्म्याला, प्रजेने राष्ट्र रक्षणासाठी राजाला व शिष्यगणांनी विद्याग्रहणासाठी आचार्याला प्रत्येक दिनी सत्कारपूर्वक बोलवावे ॥६॥

इस भाष्य को एडिट करें
Top