Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1857
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
2
इ꣡न्द्र꣢स्य꣣ वृ꣢ष्णो꣣ व꣡रु꣢णस्य꣣ रा꣡ज्ञ꣢ आदि꣣त्या꣡नां꣢ म꣣रु꣢ता꣣ꣳ श꣡र्ध꣢ उ꣣ग्र꣢म् । म꣣हा꣡म꣢नसां भुवनच्य꣣वा꣢नां꣣ घो꣡षो꣢ दे꣣वा꣢नां꣣ ज꣡य꣢ता꣣मु꣡द꣢स्थात् ॥१८५७॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯स्य । वृ꣡ष्णः꣢꣯ । व꣡रु꣢꣯णस्य । रा꣡ज्ञः꣢꣯ । आ꣣दित्या꣡ना꣢म् । आ꣣ । दित्या꣡ना꣢म् । म꣣रु꣡ता꣢म् । श꣡र्धः꣢꣯ । उ꣣ग्र꣢म् । म꣣हा꣡म꣢नसाम् । म꣣हा꣢ । म꣣नसाम् । भुवनच्यवा꣡ना꣢म् । भु꣣वन । च्यवा꣡ना꣢म् । घो꣡षः꣢꣯ । दे꣣वा꣡ना꣢म् । ज꣡य꣢꣯ताम् । उत् । अ꣣स्थात् ॥१८५७॥
स्वर रहित मन्त्र
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताꣳ शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥१८५७॥
स्वर रहित पद पाठ
इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । आ । दित्यानाम् । मरुताम् । शर्धः । उग्रम् । महामनसाम् । महा । मनसाम् । भुवनच्यवानाम् । भुवन । च्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥१८५७॥
सामवेद - मन्त्र संख्या : 1857
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
भावार्थ - उत्साही आत्मा, मन, प्राण इत्यादी शरीरस्थ रणवीरांचा व राष्ट्राचे सेनापती इत्यादी वीर उद्भटांचा देवासुरसंग्रामात विजय निश्चित असतो. ॥३॥
इस भाष्य को एडिट करें