Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1860
ऋषिः - अप्रतिरथ ऐन्द्रः देवता - मरुतः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

अ꣣सौ꣡ या सेना꣢꣯ मरुतः꣣ प꣡रे꣢षाम꣣भ्ये꣡ति꣢ न꣣ ओ꣡ज꣢सा꣣ स्प꣡र्ध꣢माना । तां꣡ गू꣢हत꣣ त꣢म꣣सा꣡प꣢व्रतेन꣣ य꣢थै꣣ते꣡षा꣢म꣣न्यो꣢ अ꣣न्यं꣢꣫ न जा꣣ना꣢त् ॥१८६०॥

स्वर सहित पद पाठ

अ꣣सौ꣢ । या । से꣡ना꣢꣯ । म꣣रुतः । प꣡रे꣢꣯षाम् । अ꣣भ्ये꣡ति꣢ । अ꣣भि । ए꣡ति꣢꣯ । नः꣣ । ओ꣡ज꣢꣯सा । स्प꣡र्ध꣢꣯माना । ताम् । गू꣣हत । त꣡म꣢꣯सा । अ꣡प꣢꣯व्रतेन । अ꣡प꣢꣯ । व्र꣣तेन । य꣡था꣢꣯ । ए꣣ते꣡षा꣢म् । अ꣣न्यः꣢ । अ꣣न् । यः꣢ । अ꣣न्य꣢म् । अ꣣न् । य꣢म् । न । जा꣣ना꣢त् ॥१८६०॥


स्वर रहित मन्त्र

असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना । तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् ॥१८६०॥


स्वर रहित पद पाठ

असौ । या । सेना । मरुतः । परेषाम् । अभ्येति । अभि । एति । नः । ओजसा । स्पर्धमाना । ताम् । गूहत । तमसा । अपव्रतेन । अप । व्रतेन । यथा । एतेषाम् । अन्यः । अन् । यः । अन्यम् । अन् । यम् । न । जानात् ॥१८६०॥

सामवेद - मन्त्र संख्या : 1860
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment

भावार्थ - जसे युद्धात संमोहनास्त्राच्या प्रयोगाद्वारे भयंकर अंधार व्याप्त झाल्यावर शत्रू एकमेकांना पाहू शकत नाहीत, तसेच जीवात्म्याच्या प्राणायामाद्वारे प्रयुक्त समोहनाने सर्व आंतरिक काम, क्रोध इत्यादी किंवा अविद्या-अस्मिता इत्यादी शत्रू अत्यंत मूर्छित व्हावे. ॥३॥

इस भाष्य को एडिट करें
Top