Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 193
ऋषिः - वत्सः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

त्वा꣡व꣢तः पुरूवसो व꣣य꣡मि꣢न्द्र प्रणेतः । स्म꣡सि꣢ स्थातर्हरीणाम् ॥१९३॥

स्वर सहित पद पाठ

त्वा꣡व꣢꣯तः । पु꣣रूवसो । पुरु । वसो । वय꣣म् । इ꣣न्द्र । प्रणेतः । प्र । नेतरि꣡ति । स्म꣡सि꣢꣯ । स्था꣣तः । हरीणाम् ॥१९३॥


स्वर रहित मन्त्र

त्वावतः पुरूवसो वयमिन्द्र प्रणेतः । स्मसि स्थातर्हरीणाम् ॥१९३॥


स्वर रहित पद पाठ

त्वावतः । पुरूवसो । पुरु । वसो । वयम् । इन्द्र । प्रणेतः । प्र । नेतरिति । स्मसि । स्थातः । हरीणाम् ॥१९३॥

सामवेद - मन्त्र संख्या : 193
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment

भावार्थ - संसारात पसरलेल्या सर्व धनांचा स्वामी, सर्वांचा नेता, सूर्य इत्यादी लोकांचा अधिष्ठाता, अनुपम परमेश्वर जसा सर्वांना सर्वांना वंदनीय आहे, तसेच अत्यंत ज्ञान, कर्म इत्यादी धनांचा स्वामी, मार्गदर्शक, ज्ञानेंद्रिये कर्मेंद्रिये व प्राण, मन, बुद्धी इत्यादींचा अधिष्ठाता जीवात्माही ग्रहण करण्यायोग्य आहे. त्याचप्रकारे विमान इत्यादी निर्माण करण्यात, चालविण्यात कुशल, विविध विद्यात पारंगत, शिल्पशास्त्राचा वेत्ता विद्वानही माणसांनी ग्रहण करावा ॥९॥

इस भाष्य को एडिट करें
Top