Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 20
ऋषिः - वत्सः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
1

आ꣢꣫दित्प्र꣣त्न꣢स्य꣣ रे꣡त꣢सो꣣ ज्यो꣡तिः꣢ पश्यन्ति वास꣣र꣢म् । प꣣रो꣢꣫ यदि꣣ध्य꣡ते꣢ दि꣣वि꣢ ॥२०॥

स्वर सहित पद पाठ

आ꣢त् । इत् । प्र꣣त्न꣡स्य꣢ । रे꣡त꣢꣯सः । ज्यो꣡तिः꣢꣯ । प꣣श्यन्ति । वासर꣢म् । प꣣रः꣢ । यत् । इ꣣ध्य꣡ते꣢ । दि꣣वि꣢ ॥२०॥


स्वर रहित मन्त्र

आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि ॥२०॥


स्वर रहित पद पाठ

आत् । इत् । प्रत्नस्य । रेतसः । ज्योतिः । पश्यन्ति । वासरम् । परः । यत् । इध्यते । दिवि ॥२०॥

सामवेद - मन्त्र संख्या : 20
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

भावार्थ - जसा प्रात:काळी उगवलेला सूर्य जेव्हा मध्यान्ही आकाशात तळपतो, तेव्हा सर्व लोक अंधकारनिवारक, देदीप्यमान, दिवसा संपूर्ण प्रभामंडलाला पाहू शकतात, तसेच जेव्हा योग्यांद्वारे ध्यान केलेला परमेश्वर त्यांच्या आत्मलोकात चमकू लागतो, तेव्हा ते रागद्वेषाचा विनाशक, योगसिद्धीचा निवासक, जीवन्मुक्तीरूपी दिवसाचा जनक, दिव्य प्रकाशाचा साक्षात्कार करण्यात समर्थ होतात. ॥१०॥

इस भाष्य को एडिट करें
Top