Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 200
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ म꣣ह꣢द्भ꣣य꣢म꣣भी꣡ षदप꣢꣯ चुच्यवत् । स꣢꣫ हि स्थि꣣रो꣡ विच꣢꣯र्षणिः ॥२००॥
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । अ꣣ङ्ग꣢ । म꣣ह꣢त् । भ꣣य꣢म् । अ꣣भि꣢ । सत् । अ꣡प꣢꣯ । चु꣣च्यवत् । सः꣢ । हि । स्थि꣣रः꣢ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः ॥२००॥
स्वर रहित मन्त्र
इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् । स हि स्थिरो विचर्षणिः ॥२००॥
स्वर रहित पद पाठ
इन्द्रः । अङ्ग । महत् । भयम् । अभि । सत् । अप । चुच्यवत् । सः । हि । स्थिरः । विचर्षणिः । वि । चर्षणिः ॥२००॥
सामवेद - मन्त्र संख्या : 200
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
भावार्थ - काम, क्रोध इत्यादींकडून उत्पन्न होणारे भय, दुर्भिक्ष, नदीचा पूर, संक्रामक रोग इत्यादींचे भय, मानवीय विपत्तींचे भय, वाघ इत्यादी हिंसक जंतूंचे भय, शेजारच्या शत्रुराष्ट्राचे भय, चोर, लुटारू, ठग, मारहाणीचे भय, जन्म-मृत्यूच्या चक्राचे भय माणसांना व्याकुळ करते. स्थिर सर्वदृष्टा परमेश्वर, स्थिर प्रकाशक सूर्य व स्थिर गुप्तचररूपी नेत्रयुक्त राजा यांनी सर्व प्रकारच्या भयातून मुक्त करावे, ज्यामुळे सर्व लोक संपूर्णपणे निर्भय होऊन अभ्युदय व नि:श्रेयस प्राप्त करू शकतील ॥७॥
इस भाष्य को एडिट करें