Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 223
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

अ꣡ती꣢हि मन्युषा꣣वि꣡ण꣢ꣳ सुषु꣣वा꣢ꣳस꣣मु꣡पे꣢꣯रय । अ꣣स्य꣢ रा꣣तौ꣢ सु꣣तं꣡ पि꣢ब ॥२२३॥

स्वर सहित पद पाठ

अ꣡ति꣢꣯ । इ꣣हि । मन्युषावि꣡ण꣢म् । म꣣न्यु । सावि꣡न꣢म् । सु꣣षुवाँ꣡स꣢म् । उ꣡प꣢꣯ । आ । ई꣣रय । अस्य꣢ । रा꣣तौ꣢ । सु꣣त꣢म् । पि꣣ब ॥२२३॥


स्वर रहित मन्त्र

अतीहि मन्युषाविणꣳ सुषुवाꣳसमुपेरय । अस्य रातौ सुतं पिब ॥२२३॥


स्वर रहित पद पाठ

अति । इहि । मन्युषाविणम् । मन्यु । साविनम् । सुषुवाँसम् । उप । आ । ईरय । अस्य । रातौ । सुतम् । पिब ॥२२३॥

सामवेद - मन्त्र संख्या : 223
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

भावार्थ - जो उदासीन मनाने हृदयात प्रेम न ठेवता परमेश्वराला श्रद्धारस देतो, त्याचा परमेश्वर स्वीकार करत नाही. राजाही शत्रूला नव्हे, तर कर देणाऱ्या प्रजेला वाढवितो, तसेच गुरुंनीही सरळ पद्धतीने व प्रेमाने विद्यार्थ्यांना शिक्षित केले पाहिजे. कठोर व कडक पद्धतीने व क्रोध-विद्वेष इत्यादीच्या वशीभूत होऊन नव्हे. ॥१॥

इस भाष्य को एडिट करें
Top