Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 273
ऋषिः - पुरुहन्मा आङ्गिरसः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

यो꣡ राजा꣢꣯ चर्षणी꣣नां꣢꣫ याता꣣ र꣡थे꣢भि꣣र꣡ध्रि꣢गुः । वि꣡श्वा꣢सां तरु꣣ता꣡ पृत꣢꣯नानां꣣ ज्ये꣢ष्ठं꣣ यो꣡ वृ꣢त्र꣣हा꣢ गृ꣣णे꣢ ॥२७३॥

स्वर सहित पद पाठ

यः꣢ । रा꣡जा꣢꣯ । च꣣र्षणीना꣢म् । या꣡ता꣢꣯ । र꣡थे꣢꣯भिः । अ꣡ध्रि꣢꣯गुः । अ꣡ध्रि꣢꣯ । गुः꣣ । वि꣡श्वा꣢꣯साम् । त꣣रुता꣢ । पृ꣡त꣢꣯नानाम् । ज्ये꣡ष्ठ꣢꣯म् । यः । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । गृ꣣णे꣢ ॥२७३॥


स्वर रहित मन्त्र

यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥२७३॥


स्वर रहित पद पाठ

यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिगुः । अध्रि । गुः । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठम् । यः । वृत्रहा । वृत्र । हा । गृणे ॥२७३॥

सामवेद - मन्त्र संख्या : 273
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment

भावार्थ - जसा ब्रह्मांडाचा राजराजेश्वर, संकटमोचक, कुणाकडून पराभूत न होणारा, विजय मिळविण्यासाठी प्रयत्नशील, दिव्य गुणांच्या सेनेला विजय प्राप्त करून देणारा, काम, क्रोध इत्यादी सेनेला ध्वस्त करणारा, ज्येष्ठ व श्रेष्ठ परमात्मा सर्वांकडून उपासना करण्यायोग्य आहे, तसेच विद्युत इत्यादीद्वारे चालणारी विमाने इत्यादी यानांनी जाणारा-येणारा, संपूर्ण शत्रूंना जिंकणारा वीर राष्ट्रनायकही संकटकाळात प्रजाजनांद्वारे आमंत्रित करण्यायोग्य, प्रोत्साहन देण्यायोग्य व गुणकर्मांची प्रशंसा करून कीर्तिगान गाण्यायोग्य आहे. ॥१॥

इस भाष्य को एडिट करें
Top