Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 30
ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
1

प꣢रि꣣ वा꣡ज꣢पतिः क꣣वि꣢र꣣ग्नि꣢र्ह꣣व्या꣡न्य꣢क्रमीत् । द꣢ध꣣द्र꣡त्ना꣢नि दा꣣शु꣡षे꣢ ॥३०॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । वा꣡ज꣢꣯पतिः । वा꣡ज꣢꣯ । प꣣तिः । कविः꣢ । अ꣣ग्निः꣢ । ह꣣व्या꣡नि꣢ । अ꣣क्रमीत् । द꣡ध꣢꣯त् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥३०॥


स्वर रहित मन्त्र

परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥३०॥


स्वर रहित पद पाठ

परि । वाजपतिः । वाज । पतिः । कविः । अग्निः । हव्यानि । अक्रमीत् । दधत् । रत्नानि । दाशुषे ॥३०॥

सामवेद - मन्त्र संख्या : 30
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment

भावार्थ - जसा अन्न व बल यांचा निमित्त असलेला यज्ञाग्नी हवि देणाऱ्या यजमानाला दीर्घायुष्य, आरोग्य इत्यादी फळ प्रदान करतो, तसेच उपासना यज्ञात आत्मसमर्पणरूपी हवि देणाऱ्या स्तोत्याला परमेश्वर सद्गुण इत्यादी रूपी फळ देतो. ॥१०॥

इस भाष्य को एडिट करें
Top