Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 447
ऋषिः - पृषध्रः काण्वः देवता - अग्निः छन्दः - द्विपदा गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

अ꣡चे꣢त्य꣣ग्नि꣡श्चिकि꣢꣯तिर्हव्य꣣वाड्न꣢꣫ सु꣣म꣡द्र꣢थः ॥४४७॥

स्वर सहित पद पाठ

अ꣡चे꣢꣯ति । अ꣣ग्निः꣢ । चि꣡कि꣢꣯तिः । ह꣣व्यवा꣡ट् । ह꣣व्य । वा꣢ट् । न । सु꣣म꣡द्र꣢थः । सु꣣म꣢त् । र꣣थः ॥४४७॥


स्वर रहित मन्त्र

अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः ॥४४७॥


स्वर रहित पद पाठ

अचेति । अग्निः । चिकितिः । हव्यवाट् । हव्य । वाट् । न । सुमद्रथः । सुमत् । रथः ॥४४७॥

सामवेद - मन्त्र संख्या : 447
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment

भावार्थ - जसा सर्वांनी परमात्म्याचा साक्षात्कार केला पाहिजे, तसेच विद्युतरूपी अग्नीलाही जाणून समाचार पाठविणे, विमान इत्यादी यानांना चालविणे इत्यादी कार्य सिद्ध केले पाहिजे ॥१॥

इस भाष्य को एडिट करें
Top