Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 616
ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - आरण्यं काण्डम्
1

व꣣स꣡न्त इन्नु रन्त्यो꣢꣯ ग्री꣣ष्म꣡ इन्नु रन्त्यः꣢꣯ । व꣣र्षा꣡ण्यनु꣢꣯ श꣣र꣡दो꣢ हेम꣣न्तः꣡ शिशि꣢꣯र꣣ इन्नु꣡ रन्त्यः꣢꣯ ॥६१६

स्वर सहित पद पाठ

व꣣सन्तः꣢ । इत् । नु । र꣡न्त्यः꣢꣯ । ग्री꣣ष्मः꣢ । इत् । नु । र꣡न्त्यः꣢꣯ । व꣣र्षा꣡णि꣢ । अ꣡नु꣢꣯ । श꣣र꣡दः꣢ । हे꣣मन्तः꣢ । शि꣡शि꣢꣯रः । इत् । र꣡न्त्यः꣢꣯ ॥६१६॥


स्वर रहित मन्त्र

वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः । वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥६१६


स्वर रहित पद पाठ

वसन्तः । इत् । नु । रन्त्यः । ग्रीष्मः । इत् । नु । रन्त्यः । वर्षाणि । अनु । शरदः । हेमन्तः । शिशिरः । इत् । रन्त्यः ॥६१६॥

सामवेद - मन्त्र संख्या : 616
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

भावार्थ - जे लोक परमेश्वरावर विश्वास ठेवतात, ते प्रत्येक ऋतूला रमणीय व आल्हाददायक मानतात व त्यापासून आनंद घेतात; परंतु जे लोक ‘अरेरे ग्रीष्मऋतू अत्यंत संताप आणणारा आहे, वर्षाऋतूमध्ये चिखलच चिखल होतो, हेमंतमध्ये शीत (थंडी) फार कष्टदायक असते’ इत्यादी दोष शोधत ऋतूंचा धिक्कार करतात, ते निश्चितच भाग्यहीन असतात ॥२॥

इस भाष्य को एडिट करें
Top