Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 76
ऋषिः - विश्वामित्रो गाथिनः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
1

इ꣡डा꣢मग्ने पुरु꣣द꣡ꣳस꣢ꣳ स꣣निं꣡ गोः श꣢꣯श्वत्त꣣म꣡ꣳ हव꣢꣯मानाय साध । स्या꣡न्नः꣢ सू꣣नु꣡स्तन꣢꣯यो वि꣣जा꣢꣫वाग्ने꣣ सा꣡ ते꣢ सुम꣣ति꣡र्भू꣢त्व꣣स्मे꣢ ॥७६॥

स्वर सहित पद पाठ

इ꣡डा꣢꣯म् । अ꣣ग्ने । पुरुदँ꣡स꣢म् । पु꣣रु । दँ꣡स꣢꣯म् । स꣣नि꣢म् । गोः । श꣣श्वत्तम꣢म् । ह꣡व꣢꣯मानाय । सा꣣ध । स्या꣢त् । नः꣣ । सूनुः꣢ । त꣡न꣢꣯यः । वि꣣जा꣡वा꣢ । वि꣣ । जा꣡वा꣢꣯ । अ꣡ग्ने꣣ । सा । ते꣣ । सुमतिः꣢ । सु꣣ । मतिः꣢ । भू꣣तु । अस्मे꣡इति꣢ ॥७६॥


स्वर रहित मन्त्र

इडामग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥७६॥


स्वर रहित पद पाठ

इडाम् । अग्ने । पुरुदँसम् । पुरु । दँसम् । सनिम् । गोः । शश्वत्तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । वि । जावा । अग्ने । सा । ते । सुमतिः । सु । मतिः । भूतु । अस्मेइति ॥७६॥

सामवेद - मन्त्र संख्या : 76
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment

भावार्थ - हे परमपिता परमात्मा! अग्निहोत्ररूपी देवयज्ञ व स्तुती, प्रार्थना, उपासना समर्पणरूपी ब्रह्मयज्ञ करणाऱ्या माझ्यावर कृपा कर. कृषी व साम्राज्यासाठी भूमी, भोजनासाठी भोज्य अन्न इत्यादी, ज्ञानप्रसारासाठी प्रशंसनीय वाणी व शरीर पुष्टीसाठी आणि दानासाठी गाईचे दूध-दही, तूप इत्यादी प्रदान कर. आमच्या संतानाला कुल, धन, धर्म, सुख, सामर्थ्य, न्याय, कीर्ती, चक्रवर्ती राज्य इत्यादीचा विस्तार करणारा व सर्व शत्रूंना जिंकणारा बनव. ॥४॥

इस भाष्य को एडिट करें
Top