Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 894
ऋषिः - मेध्यातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

शृ꣣ण्वे꣢ वृ꣣ष्टे꣡रि꣢व स्व꣣नः꣡ पव꣢꣯मानस्य शु꣣ष्मि꣡णः꣢ । च꣡र꣢न्ति वि꣣द्यु꣡तो꣢ दि꣣वि꣢ ॥८९४॥

स्वर सहित पद पाठ

शृ꣣ण्वे꣢ । वृ꣣ष्टेः꣢ । इ꣣व । स्वनः꣢ । प꣡व꣢꣯मानस्य । शु꣣ष्मि꣡णः꣢ । च꣡र꣢꣯न्ति । वि꣣द्यु꣡तः꣢ । वि꣣ । द्यु꣡तः꣢꣯ । दि꣣वि꣢ ॥८९४॥


स्वर रहित मन्त्र

शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः । चरन्ति विद्युतो दिवि ॥८९४॥


स्वर रहित पद पाठ

शृण्वे । वृष्टेः । इव । स्वनः । पवमानस्य । शुष्मिणः । चरन्ति । विद्युतः । वि । द्युतः । दिवि ॥८९४॥

सामवेद - मन्त्र संख्या : 894
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment

भावार्थ - जशी वर्षाऋतूमध्ये मेघगर्जना करून जलवृष्टी होते व विद्युत लखलखते, तसेच आचार्याकडून ज्ञानाचा प्रवाह शब्दरूपाने बाहेर पडतो व ज्ञान ग्रहण करणाऱ्या जीवात्म्यामध्ये ज्ञानाच्या ज्योती प्रकाशित होतात. त्याच प्रकारे परमात्म्याकडून आनंदरस प्रवाहित झाल्यावर ही वृष्टीची रिमझिम ऐकू येते व अलौकिक ज्योतीचाही अनुभव येतो. ॥३॥

इस भाष्य को एडिट करें
Top