Loading...
अथर्ववेद > काण्ड 15 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 3
    सूक्त - अध्यात्म अथवा व्रात्य देवता - एकपदा यजुर्ब्राह्मी अनुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तदेक॑मभव॒त्तल्ल॒लाम॑मभव॒त्तन्म॒हद॑भव॒त्तज्ज्ये॒ष्ठम॑भव॒त्तद्ब्रह्मा॑भव॒त्तत्तपो॑ऽभव॒त्तत्स॒त्यम॑भव॒त्तेन॒ प्राजा॑यत ॥

    स्वर सहित पद पाठ

    तत् । एक॑म् । अ॒भ॒व॒त् । तत् । ल॒लाम॑म् । अ॒भ॒व॒त् । तत् । म॒हत् । अ॒भ॒व॒त् । तत् । ज्ये॒ष्ठम् । अ॒भ॒व॒त् । तत् । ब्रह्म॑ । अ॒भ॒व॒त् । तत् । तप॑: । अ॒भ॒व॒त् । तत् । स॒त्यम् । अ॒भ॒व॒त् । तेन॑ । प्र । अ॒जा॒य॒त॒ ॥१.३॥


    स्वर रहित मन्त्र

    तदेकमभवत्तल्ललाममभवत्तन्महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत्तेन प्राजायत ॥

    स्वर रहित पद पाठ

    तत् । एकम् । अभवत् । तत् । ललामम् । अभवत् । तत् । महत् । अभवत् । तत् । ज्येष्ठम् । अभवत् । तत् । ब्रह्म । अभवत् । तत् । तप: । अभवत् । तत् । सत्यम् । अभवत् । तेन । प्र । अजायत ॥१.३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 3

    Translation -
    He was one and second to none, He was the beauty of all beauties, He was great, He was excellently powerful. He was verily the Supreme Being. He was heating power and He was Satyam, unchangeable in all times and therefore He created the world.

    इस भाष्य को एडिट करें
    Top