Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 23
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    वि॒राज॑श्च॒ वै ससर्वे॑षां च दे॒वानां॒ सर्वा॑सां च दे॒वता॑नां प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥

    स्वर सहित पद पाठ

    वि॒ऽराज॑: । च॒ । वै । स: । सर्वे॑षाम् । च॒ । दे॒वाना॑म् । सर्वा॑साम् । च॒ । दे॒वता॑नाम् । प्रियम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.२३॥


    स्वर रहित मन्त्र

    विराजश्च वै ससर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद॥

    स्वर रहित पद पाठ

    विऽराज: । च । वै । स: । सर्वेषाम् । च । देवानाम् । सर्वासाम् । च । देवतानाम् । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.२३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 23
    Top