अथर्ववेद - काण्ड 16/ सूक्त 3/ मन्त्र 6
सूक्त - आदित्य
देवता - द्विपदा साम्नी त्रिष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
अ॑संता॒पं मे॒हृद॑यमु॒र्वी गव्यू॑तिः समु॒द्रो अ॑स्मि॒ विध॑र्मणा ॥
स्वर सहित पद पाठअ॒स॒म्ऽता॒पम् । मे॒ । हृद॑यम् । उ॒र्वी । गव्यू॑ति: । स॒मु॒द्र:। अ॒स्मि॒ । विऽध॑र्मणा ॥३.६॥
स्वर रहित मन्त्र
असंतापं मेहृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ॥
स्वर रहित पद पाठअसम्ऽतापम् । मे । हृदयम् । उर्वी । गव्यूति: । समुद्र:। अस्मि । विऽधर्मणा ॥३.६॥
अथर्ववेद - काण्ड » 16; सूक्त » 3; मन्त्र » 6
Translation -
My heart is free from burning and sorrow, the range of my organic feat is very vast, and I am ocean in capacity.