अथर्ववेद - काण्ड 19/ सूक्त 45/ मन्त्र 2
यद॒स्मासु॑ दुः॒ष्वप्न्यं॒ यद्गोषु॒ यच्च॑ नो गृ॒हे। अना॑मग॒स्तं च॑ दु॒र्हार्दः॑ प्रि॒यः प्रति॑ मुञ्चताम् ॥
स्वर सहित पद पाठयत्। अ॒स्मासु॑। दुः॒ऽस्वप्न्य॑म्। यत्। गोषु॑। यत्। च॒। नः॒। गृ॒हे। अना॑मगः। तम्। च॒। दुः॒ऽहार्दः॑। प्रि॒यः। प्रति॑। मु॒ञ्च॒ता॒म् ॥४५.२॥
स्वर रहित मन्त्र
यदस्मासु दुःष्वप्न्यं यद्गोषु यच्च नो गृहे। अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥
स्वर रहित पद पाठयत्। अस्मासु। दुःऽस्वप्न्यम्। यत्। गोषु। यत्। च। नः। गृहे। अनामगः। तम्। च। दुःऽहार्दः। प्रियः। प्रति। मुञ्चताम् ॥४५.२॥
अथर्ववेद - काण्ड » 19; सूक्त » 45; मन्त्र » 2
Translation -
Let this Anjana, the man who uses this well-prepared medicine return the artificial devices used for him to the house of the person who has hurled this device as a man repays the part of debt fromt he. You break the debt ribs of the men bearing evils in their heart for you and pointing out the internal design through eyes.