अथर्ववेद - काण्ड 19/ सूक्त 50/ मन्त्र 5
अप॑ स्ते॒नं वासो॑ गोअ॒जमु॒त तस्क॑रम्। अथो॒ यो अर्व॑तः॒ शिरो॑ऽभि॒धाय॒ निनी॑षति ॥
स्वर सहित पद पाठअप॑। स्ते॒नम्। वासः॑। गो॒ऽअ॒जम्। उ॒त। तस्क॑रम् ॥ अथो॒ इति॑। यः। अर्व॑तः। शिरः॑। अ॒भि॒ऽधाय॑। निनी॑षति ॥५०.५॥
स्वर रहित मन्त्र
अप स्तेनं वासो गोअजमुत तस्करम्। अथो यो अर्वतः शिरोऽभिधाय निनीषति ॥
स्वर रहित पद पाठअप। स्तेनम्। वासः। गोऽअजम्। उत। तस्करम् ॥ अथो इति। यः। अर्वतः। शिरः। अभिऽधाय। निनीषति ॥५०.५॥
अथर्ववेद - काण्ड » 19; सूक्त » 50; मन्त्र » 5
Translation -
Let this night become the source of keeping away from us the thief and robber who steals away our cloths, cows and goats and also the man who covering the head of horses carries them away.