अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 1
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - त्रिष्टुप्
सूक्तम् - पशुसंवर्धन सूक्त
ए॒ह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑। त्वष्टा॒ येषां॑ रूपधेयानि॒ वेदा॒स्मिन्तान्गो॒ष्ठे स॑वि॒ता नि य॑च्छतु ॥
स्वर सहित पद पाठआ । इ॒ह । य॒न्तु॒ । प॒शव॑: । ये । प॒रा॒ऽई॒यु: । वा॒यु: । येषा॑म् । स॒ह॒ऽचा॒रम् । जु॒जोष॑ । त्वष्टा॑ । येषा॑म् । रू॒प॒ऽधेया॑नि । वेद॑ । अ॒स्मिन् । तान् । गो॒ऽस्थे । स॒वि॒ता । नि । य॒च्छ॒तु॒ ॥२६.१॥
स्वर रहित मन्त्र
एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष। त्वष्टा येषां रूपधेयानि वेदास्मिन्तान्गोष्ठे सविता नि यच्छतु ॥
स्वर रहित पद पाठआ । इह । यन्तु । पशव: । ये । पराऽईयु: । वायु: । येषाम् । सहऽचारम् । जुजोष । त्वष्टा । येषाम् । रूपऽधेयानि । वेद । अस्मिन् । तान् । गोऽस्थे । सविता । नि । यच्छतु ॥२६.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 1
Translation -
Let these animals which flee away and of which the air (gas) has close contact, come to this stable. Let Savitar, the productive energy of the nature drive within the stable those animals the forms of which are created by the Tvasta, the natural energy creating forms and colors.