अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 6
सूक्त - अथर्वा
देवता - अश्विनीकुमारौ
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑। स॑वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम् ॥
स्वर सहित पद पाठशि॒वाभि॑: । ते॒ । हृद॑यम् । त॒र्प॒या॒मि॒ । अ॒न॒मी॒व: । मो॒दि॒षी॒ष्ठा॒: । सु॒ऽवर्चा॑: । स॒ऽवा॒सिनौ॑ । पि॒ब॒ता॒म् । म॒न्थम् । ए॒तम् । अ॒श्विनो॑: । रू॒पम् । प॒रि॒ऽधाय॑ । मा॒याम् ॥२९.६॥
स्वर रहित मन्त्र
शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः। सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥
स्वर रहित पद पाठशिवाभि: । ते । हृदयम् । तर्पयामि । अनमीव: । मोदिषीष्ठा: । सुऽवर्चा: । सऽवासिनौ । पिबताम् । मन्थम् । एतम् । अश्विनो: । रूपम् । परिऽधाय । मायाम् ॥२९.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 6
Translation -
O’ child, I fill your heart with the auspicious trainings. You enjoying health and shining with radiance, attain pleasure. O husband and wife; you both attaining the form and knowledge of teacher and preacher, living in one residence drink this mixture.