Loading...
अथर्ववेद > काण्ड 20 > सूक्त 103

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 103/ मन्त्र 3
    सूक्त - भर्गः देवता - अग्निः छन्दः - प्रगाथः सूक्तम् - सूक्त-१०३

    अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिरः॒ स्रुच॒श्चर॑न्त्यध्व॒रे। ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥

    स्वर सहित पद पाठ

    अच्छ॑ । हि । त्वा॒ । स॒ह॒स॒: । सू॒नो॒ इति॑ । अ॒ङ्गि॒र॒: । स्रुच॑: । चर॑न्ति । अ॒ध्व॒रे ॥ ऊ॒र्ज: । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥१०३.३॥


    स्वर रहित मन्त्र

    अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे। ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥

    स्वर रहित पद पाठ

    अच्छ । हि । त्वा । सहस: । सूनो इति । अङ्गिर: । स्रुच: । चरन्ति । अध्वरे ॥ ऊर्ज: । नपातम् । घृतऽकेशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥१०३.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 103; मन्त्र » 3

    Translation -
    In the grand performance of Yajnas the ladies (full of ghee) move frequently to offer oblations to this fire which is present in all the world and is the producer of flames. We praise in our, Yajnas this fire which is the maintainor of force, the centre of light and full of powers.

    इस भाष्य को एडिट करें
    Top