अथर्ववेद - काण्ड 20/ सूक्त 105/ मन्त्र 3
इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम्। आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥
स्वर सहित पद पाठइ॒त: । ऊ॒ती । व॒: । अ॒जर॑म् । प्र॒ऽहे॒तार॑म् । अप्र॑ऽहितम् ॥ आ॒शुम् । जेता॑रम् । हेता॑रम् । र॒थिऽत॑मम् । अतू॑र्तम् । तु॒ग्र्य॒ऽवृध॑म् ॥१०५.३॥
स्वर रहित मन्त्र
इत ऊती वो अजरं प्रहेतारमप्रहितम्। आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥
स्वर रहित पद पाठइत: । ऊती । व: । अजरम् । प्रऽहेतारम् । अप्रऽहितम् ॥ आशुम् । जेतारम् । हेतारम् । रथिऽतमम् । अतूर्तम् । तुग्र्यऽवृधम् ॥१०५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 105; मन्त्र » 3
Translation -
O people, you for your security go to the mighty ruler who is mature in age and thought, who attacks and whom none may attack, who is inciter, swift, victorious, best of charioteers and Vanquished strengthener of the man who rends the enemies.