Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 118/ मन्त्र 3
इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्यध्व॒रे। इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥
स्वर सहित पद पाठइन्द्र॑म् । इत् । दे॒वऽता॑तये । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे ॥ इन्द्र॑म् । स॒म्ऽई॒के । व॒निन॑: । ह॒वा॒म॒हे॒ । इन्द्र॑म् । धन॑स्य । सा॒तये॑ ॥११८.३॥
स्वर रहित मन्त्र
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे। इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥
स्वर रहित पद पाठइन्द्रम् । इत् । देवऽतातये । इन्द्रम् । प्रऽयति । अध्वरे ॥ इन्द्रम् । सम्ऽईके । वनिन: । हवामहे । इन्द्रम् । धनस्य । सातये ॥११८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 118; मन्त्र » 3
Translation -
We, the devotees, call Almighty God in spreading the worship of God, we call Almighty God in Yajna proceeding, we call Almighty God in battle and we call Almighty God for gain of riches.