Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 20
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना। नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    धन्व॑ । च॒ । यत् । कृ॒न्तत्र॑म् । च॒ । कति॑ । स्वि॒त् । ता । वि । योज॑ना ॥ नेदी॑यस: । वृ॒षा॒क॒पे॒ । अस्त॑म् । आ । इ॒हि॒ । गृ॒हान् । उप॑ । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.२०॥


    स्वर रहित मन्त्र

    धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना। नेदीयसो वृषाकपेऽस्तमेहि गृहाँ उप विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    धन्व । च । यत् । कृन्तत्रम् । च । कति । स्वित् । ता । वि । योजना ॥ नेदीयस: । वृषाकपे । अस्तम् । आ । इहि । गृहान् । उप । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.२०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 20

    Translation -
    O soul, all these bodies of yours are like deserts and forests. You come to the shelter of God who is nearest to all and attain the blessedness. At expiry of period you again assume these house-like bodies. The Almighty God is rarest of all and supreme over all.

    इस भाष्य को एडिट करें
    Top