अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 5
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
श॒तमा॒श्वा हि॑र॒ण्ययाः॑। श॒तं र॒थ्या हि॑र॒ण्ययाः॑। श॒तं कु॒था हि॑र॒ण्ययाः॑। श॒तं नि॒ष्का हि॑र॒ण्ययाः॑ ॥
स्वर सहित पद पाठश॒तम् । आ॒श्वा: । हि॑र॒ण्यया॑: ॥ श॒तम् । र॒थ्या । हि॑र॒ण्यया॑: ॥ श॒तम् । कु॒था: । हि॑र॒ण्यया॑: ॥ श॒तम् । नि॒ष्का: । हि॑र॒ण्यया॑: ॥१३१.५॥
स्वर रहित मन्त्र
शतमाश्वा हिरण्ययाः। शतं रथ्या हिरण्ययाः। शतं कुथा हिरण्ययाः। शतं निष्का हिरण्ययाः ॥
स्वर रहित पद पाठशतम् । आश्वा: । हिरण्यया: ॥ शतम् । रथ्या । हिरण्यया: ॥ शतम् । कुथा: । हिरण्यया: ॥ शतम् । निष्का: । हिरण्यया: ॥१३१.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 5
Translation -
A man should possess hundred brilliant horses, hundred golden chariots, hundred golden covers of elephant and hundred golden coins.