अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 6
स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः। सोमः॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥
स्वर सहित पद पाठस॒हस्र॑ऽधार: । प॒व॒ते॒ । स॒मु॒द्र: । वा॒च॒म्ऽई॒ड्ख॒य: ॥ सोम॑: । पति: । र॒यी॒णाम् । सखा॑ । इन्द्र॑स्य । दि॒वेऽदि॑वे ॥१३७.६॥
स्वर रहित मन्त्र
सहस्रधारः पवते समुद्रो वाचमीङ्खयः। सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥
स्वर रहित पद पाठसहस्रऽधार: । पवते । समुद्र: । वाचम्ऽईड्खय: ॥ सोम: । पति: । रयीणाम् । सखा । इन्द्रस्य । दिवेऽदिवे ॥१३७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 6
Translation -
The-enlightened man who possesses thousand of vedic speeches (hymns) who give pleasure to all, who is initiator of knowledge and language, who is master of riches and is the friend of Indra, the Almighty Divinity spreads knowledge every day.