Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 138/ मन्त्र 2
प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर॑न्त॒ वह्न॑यः। विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥
स्वर सहित पद पाठप्र॒ऽजाम् । ऋ॒तस्य॑ । पिप्र॑त: । प्र । यत् । भर॑न्त । वह्न॑य: ॥ विप्रा॑: । ऋ॒तस्य॑ । वाह॑सा ॥१३८.२॥
स्वर रहित मन्त्र
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः। विप्रा ऋतस्य वाहसा ॥
स्वर रहित पद पाठप्रऽजाम् । ऋतस्य । पिप्रत: । प्र । यत् । भरन्त । वह्नय: ॥ विप्रा: । ऋतस्य । वाहसा ॥१३८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 138; मन्त्र » 2
Translation -
When the men holding and carrying out the responsibility of state obeying the command of truth strengthen the subject the persons of wisdom become the guardians of truth.