अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 2
यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑। नृ॒म्णं तद्ध॑त्तमश्विना ॥
स्वर सहित पद पाठयत् । अ॒न्तरि॑क्षे । यत् । दि॒वि । यत् । पञ्च॑ । मानु॑षाम् । अनु॑ ॥ नृ॒म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥१३९.२॥
स्वर रहित मन्त्र
यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषाँ अनु। नृम्णं तद्धत्तमश्विना ॥
स्वर रहित पद पाठयत् । अन्तरिक्षे । यत् । दिवि । यत् । पञ्च । मानुषाम् । अनु ॥ नृम्णम् । तत् । धत्तम् । अश्विना ॥१३९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 2
Translation -
O teacher and preacher, you both bring to us that prosperity and mantiness which is in heaven which is in firmament and in the five classes of people (four Varnas and one Avarna).