Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 4
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑। श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    येन॑ । इ॒मा । विश्वा॑ । च्यव॑ना । कृ॒तानि॑ । य: । दास॑म् । वर्ण॑म् । अध॑रम् । गुहा॑ । अक॒रित्यक॑: ॥ श्व॒घ्नीऽइ॑व । य: । जि॒गी॒वान् । ल॒क्षम् । आद॑त् । अ॒र्य: । पु॒ष्टानि॑ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.४॥


    स्वर रहित मन्त्र

    येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः। श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    येन । इमा । विश्वा । च्यवना । कृतानि । य: । दासम् । वर्णम् । अधरम् । गुहा । अकरित्यक: ॥ श्वघ्नीऽइव । य: । जिगीवान् । लक्षम् । आदत् । अर्य: । पुष्टानि । स: । जनास: । इन्द्र: ॥३३.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 4

    Translation -
    He-by whom all these worlds are made to move, who in the sky casts down the over-whelming cloud, who like the victorious gambler gathering his winnings being the master of all controls the perceptible universe and gives nourishing means to all, O men, is Indrah.

    इस भाष्य को एडिट करें
    Top