अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 5
अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒ सम॑ञ्जे। वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥
स्वर सहित पद पाठअस्मै॑ । इत् । ऊं॒ इति॑ । सप्ति॑म्ऽइव । अ॒व॒स्या । इन्द्रा॑य । अ॒र्कम् । जु॒ह्वा॑ । सम् । अ॒ञ्जे॒ ॥ वी॒रम् । दा॒नऽओ॑कसम् । व॒न्दध्यै॑ । पु॒राम् । गू॒र्तऽश्र॑वसम् । द॒र्माण॑म् ॥३५.५॥
स्वर रहित मन्त्र
अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे। वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥
स्वर रहित पद पाठअस्मै । इत् । ऊं इति । सप्तिम्ऽइव । अवस्या । इन्द्राय । अर्कम् । जुह्वा । सम् । अञ्जे ॥ वीरम् । दानऽओकसम् । वन्दध्यै । पुराम् । गूर्तऽश्रवसम् । दर्माणम् ॥३५.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 5
Translation -
I, for gaining corn and frame with my tongue pronounce the prayer to exalt him, this Almighty God who brave, benevolent, praiseworthy and dissipater of the group o; worldly objects (in the time of dissolution) as people yoke the horse.