Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 4/ मन्त्र 3
स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒ तव॑। सोमः॒ शम॑स्तु ते हृ॒दे ॥
स्वर सहित पद पाठस्वा॒दु: । ते॒ । अ॒स्तु॒ । स॒म्ऽसुदे॑ । मधु॑ऽमान् । त॒न्वे॑ । तव॑ । सोम॑: । शम् । अ॒स्तु॒ । ते॒ । हृदे ॥४.३॥
स्वर रहित मन्त्र
स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव। सोमः शमस्तु ते हृदे ॥
स्वर रहित पद पाठस्वादु: । ते । अस्तु । सम्ऽसुदे । मधुऽमान् । तन्वे । तव । सोम: । शम् । अस्तु । ते । हृदे ॥४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 4; मन्त्र » 3
Translation -
O king let it be palatable for benevolent you, let it be of sweet effect for your body and let the Soma-juice be sweet for your heart.