Loading...
अथर्ववेद > काण्ड 20 > सूक्त 62

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 62/ मन्त्र 7
    सूक्त - नृमेधः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६२

    वि॒भ्राजं॒ ज्योति॑षा॒ स्वरग॑च्छो रोच॒नं दि॒वः। दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥

    स्वर सहित पद पाठ

    वि॒ऽभ्राज॑न् । ज्योति॑षा । स्व॑: । अग॑च्छ । रो॒च॒नम् । दि॒व: ॥ दे॒वा: । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥६२.७॥


    स्वर रहित मन्त्र

    विभ्राजं ज्योतिषा स्वरगच्छो रोचनं दिवः। देवास्त इन्द्र सख्याय येमिरे ॥

    स्वर रहित पद पाठ

    विऽभ्राजन् । ज्योतिषा । स्व: । अगच्छ । रोचनम् । दिव: ॥ देवा: । ते । इन्द्र । सख्याय । येमिरे ॥६२.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 62; मन्त्र » 7

    Translation -
    O Almighty, you illumining through your radiance the luminous heaven pervade the space. All the learned men and luminous powers employ great effort to achieve your friendliness.

    इस भाष्य को एडिट करें
    Top