अथर्ववेद - काण्ड 20/ सूक्त 69/ मन्त्र 3
सु॑त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑। सोमा॑सो॒ दध्या॑शिरः ॥
स्वर सहित पद पाठसु॒त॒ऽपाव्ने॑ । सु॒ता: । इ॒मे । शुच॑य: । य॒न्ति॒ । वी॒तये॑ ॥ सोमा॑स: । दधि॑ऽआशिर: ॥६९.३॥
स्वर रहित मन्त्र
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये। सोमासो दध्याशिरः ॥
स्वर रहित पद पाठसुतऽपाव्ने । सुता: । इमे । शुचय: । यन्ति । वीतये ॥ सोमास: । दधिऽआशिर: ॥६९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 69; मन्त्र » 3
Translation -
These pious Yagis possessing exceptional sight and trained in method of mysticism attain Divinity who is the preserver of the created world for high accomplishment.