अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 12
स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि। अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥
स्वर सहित पद पाठस: । न॒: । वष॒न् । अ॒मुम् । च॒रुम् । सत्रा॑ऽदावन् । अप॑ । वृ॒धि॒ ॥ अ॒स्मभ्य॑म् । अप्र॑तिऽस्कुत: ॥७०.१२॥
स्वर रहित मन्त्र
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि। अस्मभ्यमप्रतिष्कुतः ॥
स्वर रहित पद पाठस: । न: । वषन् । अमुम् । चरुम् । सत्राऽदावन् । अप । वृधि ॥ अस्मभ्यम् । अप्रतिऽस्कुत: ॥७०.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 12
Translation -
O Almighty God, you are irresistible, you pour down happiness and you are always bounteous. For our well being you unclose the cloud or moving wealth.