Loading...
अथर्ववेद > काण्ड 20 > सूक्त 85

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 85/ मन्त्र 2
    सूक्त - प्रगाथः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-८५

    अ॑वक्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह॑म्। वि॒द्वेष॑णं सं॒वन॑नोऽभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ॥

    स्वर सहित पद पाठ

    अ॒व॒ऽक्र॒क्षिण॑म् । वृ॒ष॒भम् । य॒था॒ । अ॒जुर॑म् । गाम् । न । च॒र्ष॒णि॒ऽसह॑म् ॥ वि॒ऽद्वेष॑णम् । स॒म्ऽवन॑ना । उ॒भ॒य॒म्ऽका॒रम् । मंहि॑ष्ठम् । उ॒भ॒या॒विन॑म् ॥८५.२॥


    स्वर रहित मन्त्र

    अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम्। विद्वेषणं संवननोऽभयंकरं मंहिष्ठमुभयाविनम् ॥

    स्वर रहित पद पाठ

    अवऽक्रक्षिणम् । वृषभम् । यथा । अजुरम् । गाम् । न । चर्षणिऽसहम् ॥ विऽद्वेषणम् । सम्ऽवनना । उभयम्ऽकारम् । मंहिष्ठम् । उभयाविनम् ॥८५.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 85; मन्त्र » 2

    Translation -
    You pray Him who controls all and attracts towards Him, who is always young like a bull, who like sun is chastiser of those men who do bad actions, who is opposed to evils, who is worship-able, who is the embodiment of punishment and mercy, who is excellent and the protector of friend and foe and animate and inanimate world.

    इस भाष्य को एडिट करें
    Top