अथर्ववेद - काण्ड 20/ सूक्त 93/ मन्त्र 3
त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम्। त्वं राजा॒ जना॑नाम् ॥
स्वर सहित पद पाठत्वम् । ई॒षि॒षे॒ । सु॒तानाम्॑ । इन्द्र॑ । त्वम् । असु॑तानाम् ॥ त्वम् । राजा॑ । जना॑नाम् ॥९३.३॥
स्वर रहित मन्त्र
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम्। त्वं राजा जनानाम् ॥
स्वर रहित पद पाठत्वम् । ईषिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् ॥ त्वम् । राजा । जनानाम् ॥९३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 93; मन्त्र » 3
Translation -
O Almighty God, you are the Sovereign of the people and rules over those things which are produced and also the things which are not produced or created but eternal.