Loading...
अथर्ववेद > काण्ड 20 > सूक्त 93

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 93/ मन्त्र 3
    सूक्त - प्रगाथः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-९३

    त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम्। त्वं राजा॒ जना॑नाम् ॥

    स्वर सहित पद पाठ

    त्वम् । ई॒षि॒षे॒ । सु॒तानाम्॑ । इन्द्र॑ । त्वम् । असु॑तानाम् ॥ त्वम् । राजा॑ । जना॑नाम् ॥९३.३॥


    स्वर रहित मन्त्र

    त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम्। त्वं राजा जनानाम् ॥

    स्वर रहित पद पाठ

    त्वम् । ईषिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् ॥ त्वम् । राजा । जनानाम् ॥९३.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 93; मन्त्र » 3

    Translation -
    O Almighty God, you are the Sovereign of the people and rules over those things which are produced and also the things which are not produced or created but eternal.

    इस भाष्य को एडिट करें
    Top