Loading...
अथर्ववेद > काण्ड 3 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 26/ मन्त्र 6
    सूक्त - अथर्वा देवता - बृहस्पतियुक्ता अवस्वन्तः छन्दः - जगती सूक्तम् - दिक्षु आत्मारक्षा सूक्त

    ये॒स्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    ये । अ॒स्याम् । स्थ । ऊ॒र्घ्वाया॑म् । दि॒शि । अव॑स्वन्त: । नाम॑ । दे॒वा: । तेषा॑म् । व॒: । बृह॒स्पति॑: । इष॑व: । ते । न॒: । मृ॒ड॒त॒ । ते । न॒: । अधि॑ । ब्रू॒त॒ । तेभ्य॑: । व॒: । नम॑: । तेभ्य॑: । व॒: । स्वाहा॑ ॥२६.६॥


    स्वर रहित मन्त्र

    येस्यां स्थोर्ध्वायां दिश्यवस्वन्तो नाम देवास्तेषां वो बृहस्पतिरिषवः। ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥

    स्वर रहित पद पाठ

    ये । अस्याम् । स्थ । ऊर्घ्वायाम् । दिशि । अवस्वन्त: । नाम । देवा: । तेषाम् । व: । बृहस्पति: । इषव: । ते । न: । मृडत । ते । न: । अधि । ब्रूत । तेभ्य: । व: । नम: । तेभ्य: । व: । स्वाहा ॥२६.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 26; मन्त्र » 6

    Translation -
    Those wonderful physical forces which dwell in the direction above, who bear the name of Avasvantah, conducive to affection whose arrows are Brihaspatih, the cloud, be etc.

    इस भाष्य को एडिट करें
    Top