अथर्ववेद - काण्ड 4/ सूक्त 13/ मन्त्र 3
सूक्त - शन्तातिः
देवता - चन्द्रमाः, विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - रोग निवारण सूक्त
आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑। त्वं हि वि॑श्वभेषज दे॒वानां॑ दू॒त ईय॑से ॥
स्वर सहित पद पाठआ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रप॑: । त्वम् । हि । वि॒श्व॒ऽभे॒ष॒ज॒ । दे॒वाना॑म् । दू॒त: । ईय॑से ॥१३.३॥
स्वर रहित मन्त्र
आ वात वाहि भेषजं वि वात वाहि यद्रपः। त्वं हि विश्वभेषज देवानां दूत ईयसे ॥
स्वर रहित पद पाठआ । वात । वाहि । भेषजम् । वि । वात । वाहि । यत् । रप: । त्वम् । हि । विश्वऽभेषज । देवानाम् । दूत: । ईयसे ॥१३.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 13; मन्त्र » 3
Translation -
Let this first one of the two breath blow healing balm throughout the body and the second other drive away whatever remains as disease, as this wind is the all medicine for all the creatures and blows like the messenger of all organs and limbs.